श्
अस्य उच्चारणस्थानं तालु अस्ति । एषः अवर्गीयव्यञ्जनस्य पञ्चमः वर्णः । वर्णमालायां त्रिंशः व्यञ्जनहल्वर्णः। " शषसहा ऊष्माणः" इचुयशानां तालु" -सि० कौ
|
![](http://up.wiki.x.io/wikipedia/commons/thumb/a/a0/%E0%A4%B6%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg/100px-%E0%A4%B6%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg)
नानार्थाः
सम्पादयतु”शो वल्मीके शिवे कूर्मे भूपे शिषे तनूकृतौ" - नानार्थरव०
"शं सुखे क्लीबे शास्त्रे श्रेयसि मङ्गले । कीर्तौ शक्रायुधे स्वर्गे परोक्षे तु त्रिलिङ्गकः । शमव्ययं च सौख्यार्थे "- नानार्थरत्नमाला