ट्
अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य प्रथमः वर्णः | अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०
|
![](http://up.wiki.x.io/wikipedia/commons/thumb/1/1f/Sa_t_1234.jpg/100px-Sa_t_1234.jpg)
नानार्थाः
सम्पादयतु“टः पुमान् वामने पादे निःस्वनेऽपि क्वचिन्मतः” – मेदिनीकोशः
“पुमान् करटे धूमे चापेऽर्ककिरणे ध्वनौ। कवाटावर्तयोस्सूनौ भूम्यावृत्योस्तु टा स्त्रियाम्”