ढ्
अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य चतुर्थः वर्णः । महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०
|
![](http://up.wiki.x.io/wikipedia/commons/thumb/7/77/%E0%A4%A2%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg/100px-%E0%A4%A2%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg)
अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य चतुर्थः वर्णः । महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०
|