ल्
अस्य उच्चारणस्थानं दन्ताः सन्ति । अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः अवर्गीयव्यञ्जनस्य तृतीयः वर्णः ।एषः अल्पप्राणवर्णः। व्यञ्जनेषु अष्टविंशः वर्णः अस्ति । ”यरलवा अन्तस्थाः"।"लृतुलसानां दन्ताः "-सि० कौ०
|
![](http://up.wiki.x.io/wikipedia/commons/thumb/8/82/%E0%A4%B2%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg/100px-%E0%A4%B2%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg)
नानार्थाः
सम्पादयतु"लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ।लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः। लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव लकारः सान्त्वनेऽपि च" - एकाक्षरकोशः