अमी च त्वां धृतराष्ट्रस्य...

(११.२६ अमी च त्वां... इत्यस्मात् पुनर्निर्दिष्टम्)


 
गीतोपदेशः
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः

सम्पादयतु

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपालसङ्घैः भीष्मः द्रोणः सूतपुत्रः तथा असौ सह अस्मदीयैः अपि योधमुख्यैः ॥ २६ ॥

अग्रिम्श्लोकः द्रष्टव्यः ।

शब्दार्थः

सम्पादयतु

अग्रिम्श्लोकः द्रष्टव्यः ।

अग्रिम्श्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु