
एतस्मादधिकम् उत्तमगुणकं (higher resolution) नोपलब्धम्
Wikimedia Commons इत्यतः उद्धृता एषा सञ्चिका अन्येषु प्रकल्पेषु उपयोगार्हा ।
अस्याः सञ्चिकायाः सञ्चिकाविवरणपृष्ठम् इत्यत्र उपलभ्यमानं विवरणम् अधोलिखितं वर्तते ।
सारांशः
अनुमतिदानम्
Public domainPublic domainfalsefalse
|
|
अहम्, अस्य कार्यस्य कृतिस्वाम्यवान्, इदम् अत्र योजयामि सार्वजनिकक्षेत्रम्। इदं जागतिकस्तरे आन्वितं भवति । केषुचित् देशेषु इदं न्यायालयदृष्ट्या असाध्यं स्यात् ; यदि तथा : निर्बन्धं विना अस्याः कृतेः उपयोगं यःकोपि कस्यापि निमित्तं उपयोक्तुम् अनुमतिं यच्छामि न्यायविधेः निर्बन्धः यदि न स्यात् ।
|
Add a one-line explanation of what this file represents
सञ्चिकायाः इतिहासः
सञ्चिका तत्समये कीदृशी आसीदिति द्रष्टुं दिनाङ्कः/समयः नुद्यताम् ।
| दिनाङ्कः/समयः | लघ्वाकृतिः | आयामाः | सदस्यः | टिप्पणी |
वर्तमानः | ०६:०१, ८ मे २०१० |  | ४८९ × ३५३ (३४ KB) | Avionsuresh | {{Information |Description={{en|1=Goddess Meenakshi, Madurai}} |Source=Own Work |Author=Suresh, Madurai |Date=19.01.2007 |Permission= |other_versions= }} |
सञ्चिकायाः उपयोगः
अधोलिखितं पृष्ठं इदं संचिकां प्रति संबंधनं करोति।
वैश्विकसञ्चिकायाः उपयोगः
एतां सञ्चिकाम् अधोनिर्दिष्टाः वीक्यः उपयुञ्जते:
- kn.wiki.x.io इत्यस्मिन् उपयोगः
- ta.wiktionary.org इत्यस्मिन् उपयोगः
अनेन सह विस्तृतसूचना सल्लग्ना अस्ति, प्रतिबिम्बग्राहकेन (scanner) अङ्कीयछायाचित्रग्राहकेन (digital camera ) वा अस्याः सञ्चिकायाः रचना जाता स्यात् ।
एषा सञ्चिका यदि मूलावस्थात् परिवर्त्यते, तर्हि अत्रस्थानि कानिचित् विवरणानि परिवर्तितसञ्चिकायां पूर्णतया न दृश्यन्ते ।