संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लिट् लकारः परोक्षभूतकालं बोधयति । लिट् लकारे धातोः आरम्भे एका द्वित्वप्रत्यया योजयते (इति- नन्द् → ननन्द, वन्द् → ववन्दे)। तत्र त्रयः नियमाः सन्ति।

  • यदि धातोः आरम्भः कवर्गं (क, ख, ग, घ, ङ) उत हकारं अभविष्यत्, तदा द्वित्वं चवर्गं (च, छ, ज, झ, ञ) अभविष्यत् (खाद् → चखाद, हु → जुहाव)।
  • यदि धातोः आरम्भः महाप्राणं (ख, झ, थ, भ …) अभविष्यत्, तदा द्वित्वं अल्पप्राणं (क, ज, त, ब …) अभविष्यत् (झर्झ् → जझर्झ, भाष् → बभाषे)।
  • यदि धातोः आरम्भः संयोगः (क्व, स्थ, भ्य …) अभविष्यत्, तदा द्वित्वं द्वितीयं व्यञ्जनं एव अभविष्यत् (स्था → तस्थौ, स्पर्ध → पस्पर्धे)।[]
नन्द् धातोः लिट् लकारे रूपाणि
लिट् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननन्द ननन्दतुः ननन्दुः
मध्यमपुरुषः ननन्दिथ ननन्दथुः ननन्द
उत्तमपुरुषः ननन्द ननन्दिव ननन्दिम
लिट्(परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लिट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुः उः
मध्यमपुरुषः इथ अथुः
उत्तमपुरुषः इव इम


भाष् धातोः लिट् लकारे रूपाणि
लिट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभाषे बभाषाते बभाषिरे
मध्यमपुरुषः बभाषिषे बभाषाथे बभाषिध्वे
उत्तमपुरुषः बभाषे बभाषिवहे बभाषिमहे
लिट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आते इरे
मध्यमपुरुषः इषे आथे इध्वे
उत्तमपुरुषः इवहे इमहे

टिप्पणी

सम्पादयतु
  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
  • Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
  1. Whitney, W
"https://sa.wiki.x.io/w/index.php?title=लिट्_लकारः&oldid=487619" इत्यस्माद् प्रतिप्राप्तम्