भारतीय गजः
एशियायाः गजस्य चतुर्णां उपजातीनां मध्ये भारतीयः गजः अन्यतमः अस्ति |
![बन्दीपुर राष्ट्रियनिकुञ्जे भारतीय गजः](http://up.wiki.x.io/wikipedia/commons/thumb/9/98/Elephas_maximus_%28Bandipur%29.jpg/220px-Elephas_maximus_%28Bandipur%29.jpg)
वितरणं निवासस्थानं च
सम्पादयतुभारतीयगजः मुख्यभूमि एशिया-देशे : भारते, नेपाले, बाङ्गलादेशे, भूटानदेशे, म्यान्मारदेशे, थाईलैण्डदेशे, मलयद्वीपसमूहे, लाओस्, चीनदेशे, कम्बोडियादेशे, वियतनामदेशे च दृश्यन्ते ।