इन्द्रियार्थेषु वैराग्यम्...


 
गीतोपदेशः
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः

सम्पादयतु

इन्द्रियार्थेषु वैराग्यम् अनहङ्कारः एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

अग्रिमश्लोकः द्रष्टव्यः ।

श्लोकविशेषः

सम्पादयतु

ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु