इन्द्रियाणि
इन्द्रियाणि जीविनां बाह्यप्रपञ्चस्य ज्ञानम् उत्पादयन्ति । सस्तनिषु प्रमुखतया पञ्च इन्द्रियाणि भवन्ति ।
- नेत्रम् - वस्तूनि द्रष्टुम्
- कर्णः - शब्दं श्रोतुम्
- रसना - रसज्ञानाय
- नासिका - गन्धज्ञानार्थम्
- चर्म - स्पर्शज्ञानार्थम्
![](http://up.wiki.x.io/wikipedia/commons/thumb/7/71/Menschliches_auge.jpg/220px-Menschliches_auge.jpg)
इन्द्रियाणि जीविनां बाह्यप्रपञ्चस्य ज्ञानम् उत्पादयन्ति । सस्तनिषु प्रमुखतया पञ्च इन्द्रियाणि भवन्ति ।